Declension table of ?haritabheṣaja

Deva

NeuterSingularDualPlural
Nominativeharitabheṣajam haritabheṣaje haritabheṣajāni
Vocativeharitabheṣaja haritabheṣaje haritabheṣajāni
Accusativeharitabheṣajam haritabheṣaje haritabheṣajāni
Instrumentalharitabheṣajena haritabheṣajābhyām haritabheṣajaiḥ
Dativeharitabheṣajāya haritabheṣajābhyām haritabheṣajebhyaḥ
Ablativeharitabheṣajāt haritabheṣajābhyām haritabheṣajebhyaḥ
Genitiveharitabheṣajasya haritabheṣajayoḥ haritabheṣajānām
Locativeharitabheṣaje haritabheṣajayoḥ haritabheṣajeṣu

Compound haritabheṣaja -

Adverb -haritabheṣajam -haritabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria