Declension table of ?haritārdhakāya

Deva

MasculineSingularDualPlural
Nominativeharitārdhakāyaḥ haritārdhakāyau haritārdhakāyāḥ
Vocativeharitārdhakāya haritārdhakāyau haritārdhakāyāḥ
Accusativeharitārdhakāyam haritārdhakāyau haritārdhakāyān
Instrumentalharitārdhakāyena haritārdhakāyābhyām haritārdhakāyaiḥ haritārdhakāyebhiḥ
Dativeharitārdhakāyāya haritārdhakāyābhyām haritārdhakāyebhyaḥ
Ablativeharitārdhakāyāt haritārdhakāyābhyām haritārdhakāyebhyaḥ
Genitiveharitārdhakāyasya haritārdhakāyayoḥ haritārdhakāyānām
Locativeharitārdhakāye haritārdhakāyayoḥ haritārdhakāyeṣu

Compound haritārdhakāya -

Adverb -haritārdhakāyam -haritārdhakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria