Declension table of ?haritālikāvratakathā

Deva

FeminineSingularDualPlural
Nominativeharitālikāvratakathā haritālikāvratakathe haritālikāvratakathāḥ
Vocativeharitālikāvratakathe haritālikāvratakathe haritālikāvratakathāḥ
Accusativeharitālikāvratakathām haritālikāvratakathe haritālikāvratakathāḥ
Instrumentalharitālikāvratakathayā haritālikāvratakathābhyām haritālikāvratakathābhiḥ
Dativeharitālikāvratakathāyai haritālikāvratakathābhyām haritālikāvratakathābhyaḥ
Ablativeharitālikāvratakathāyāḥ haritālikāvratakathābhyām haritālikāvratakathābhyaḥ
Genitiveharitālikāvratakathāyāḥ haritālikāvratakathayoḥ haritālikāvratakathānām
Locativeharitālikāvratakathāyām haritālikāvratakathayoḥ haritālikāvratakathāsu

Adverb -haritālikāvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria