Declension table of ?harirāyaśarman

Deva

MasculineSingularDualPlural
Nominativeharirāyaśarmā harirāyaśarmāṇau harirāyaśarmāṇaḥ
Vocativeharirāyaśarman harirāyaśarmāṇau harirāyaśarmāṇaḥ
Accusativeharirāyaśarmāṇam harirāyaśarmāṇau harirāyaśarmaṇaḥ
Instrumentalharirāyaśarmaṇā harirāyaśarmabhyām harirāyaśarmabhiḥ
Dativeharirāyaśarmaṇe harirāyaśarmabhyām harirāyaśarmabhyaḥ
Ablativeharirāyaśarmaṇaḥ harirāyaśarmabhyām harirāyaśarmabhyaḥ
Genitiveharirāyaśarmaṇaḥ harirāyaśarmaṇoḥ harirāyaśarmaṇām
Locativeharirāyaśarmaṇi harirāyaśarmaṇoḥ harirāyaśarmasu

Compound harirāyaśarma -

Adverb -harirāyaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria