Declension table of ?harirāmabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeharirāmabhaṭṭācāryaḥ harirāmabhaṭṭācāryau harirāmabhaṭṭācāryāḥ
Vocativeharirāmabhaṭṭācārya harirāmabhaṭṭācāryau harirāmabhaṭṭācāryāḥ
Accusativeharirāmabhaṭṭācāryam harirāmabhaṭṭācāryau harirāmabhaṭṭācāryān
Instrumentalharirāmabhaṭṭācāryeṇa harirāmabhaṭṭācāryābhyām harirāmabhaṭṭācāryaiḥ harirāmabhaṭṭācāryebhiḥ
Dativeharirāmabhaṭṭācāryāya harirāmabhaṭṭācāryābhyām harirāmabhaṭṭācāryebhyaḥ
Ablativeharirāmabhaṭṭācāryāt harirāmabhaṭṭācāryābhyām harirāmabhaṭṭācāryebhyaḥ
Genitiveharirāmabhaṭṭācāryasya harirāmabhaṭṭācāryayoḥ harirāmabhaṭṭācāryāṇām
Locativeharirāmabhaṭṭācārye harirāmabhaṭṭācāryayoḥ harirāmabhaṭṭācāryeṣu

Compound harirāmabhaṭṭācārya -

Adverb -harirāmabhaṭṭācāryam -harirāmabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria