Declension table of ?hariprasādamāhātmya

Deva

NeuterSingularDualPlural
Nominativehariprasādamāhātmyam hariprasādamāhātmye hariprasādamāhātmyāni
Vocativehariprasādamāhātmya hariprasādamāhātmye hariprasādamāhātmyāni
Accusativehariprasādamāhātmyam hariprasādamāhātmye hariprasādamāhātmyāni
Instrumentalhariprasādamāhātmyena hariprasādamāhātmyābhyām hariprasādamāhātmyaiḥ
Dativehariprasādamāhātmyāya hariprasādamāhātmyābhyām hariprasādamāhātmyebhyaḥ
Ablativehariprasādamāhātmyāt hariprasādamāhātmyābhyām hariprasādamāhātmyebhyaḥ
Genitivehariprasādamāhātmyasya hariprasādamāhātmyayoḥ hariprasādamāhātmyānām
Locativehariprasādamāhātmye hariprasādamāhātmyayoḥ hariprasādamāhātmyeṣu

Compound hariprasādamāhātmya -

Adverb -hariprasādamāhātmyam -hariprasādamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria