Declension table of ?hariprabhatva

Deva

NeuterSingularDualPlural
Nominativehariprabhatvam hariprabhatve hariprabhatvāni
Vocativehariprabhatva hariprabhatve hariprabhatvāni
Accusativehariprabhatvam hariprabhatve hariprabhatvāni
Instrumentalhariprabhatvena hariprabhatvābhyām hariprabhatvaiḥ
Dativehariprabhatvāya hariprabhatvābhyām hariprabhatvebhyaḥ
Ablativehariprabhatvāt hariprabhatvābhyām hariprabhatvebhyaḥ
Genitivehariprabhatvasya hariprabhatvayoḥ hariprabhatvānām
Locativehariprabhatve hariprabhatvayoḥ hariprabhatveṣu

Compound hariprabhatva -

Adverb -hariprabhatvam -hariprabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria