Declension table of ?haripiṅgalā

Deva

FeminineSingularDualPlural
Nominativeharipiṅgalā haripiṅgale haripiṅgalāḥ
Vocativeharipiṅgale haripiṅgale haripiṅgalāḥ
Accusativeharipiṅgalām haripiṅgale haripiṅgalāḥ
Instrumentalharipiṅgalayā haripiṅgalābhyām haripiṅgalābhiḥ
Dativeharipiṅgalāyai haripiṅgalābhyām haripiṅgalābhyaḥ
Ablativeharipiṅgalāyāḥ haripiṅgalābhyām haripiṅgalābhyaḥ
Genitiveharipiṅgalāyāḥ haripiṅgalayoḥ haripiṅgalānām
Locativeharipiṅgalāyām haripiṅgalayoḥ haripiṅgalāsu

Adverb -haripiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria