Declension table of ?haripañcakavrata

Deva

NeuterSingularDualPlural
Nominativeharipañcakavratam haripañcakavrate haripañcakavratāni
Vocativeharipañcakavrata haripañcakavrate haripañcakavratāni
Accusativeharipañcakavratam haripañcakavrate haripañcakavratāni
Instrumentalharipañcakavratena haripañcakavratābhyām haripañcakavrataiḥ
Dativeharipañcakavratāya haripañcakavratābhyām haripañcakavratebhyaḥ
Ablativeharipañcakavratāt haripañcakavratābhyām haripañcakavratebhyaḥ
Genitiveharipañcakavratasya haripañcakavratayoḥ haripañcakavratānām
Locativeharipañcakavrate haripañcakavratayoḥ haripañcakavrateṣu

Compound haripañcakavrata -

Adverb -haripañcakavratam -haripañcakavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria