Declension table of ?haripaṇḍita

Deva

MasculineSingularDualPlural
Nominativeharipaṇḍitaḥ haripaṇḍitau haripaṇḍitāḥ
Vocativeharipaṇḍita haripaṇḍitau haripaṇḍitāḥ
Accusativeharipaṇḍitam haripaṇḍitau haripaṇḍitān
Instrumentalharipaṇḍitena haripaṇḍitābhyām haripaṇḍitaiḥ haripaṇḍitebhiḥ
Dativeharipaṇḍitāya haripaṇḍitābhyām haripaṇḍitebhyaḥ
Ablativeharipaṇḍitāt haripaṇḍitābhyām haripaṇḍitebhyaḥ
Genitiveharipaṇḍitasya haripaṇḍitayoḥ haripaṇḍitānām
Locativeharipaṇḍite haripaṇḍitayoḥ haripaṇḍiteṣu

Compound haripaṇḍita -

Adverb -haripaṇḍitam -haripaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria