Declension table of ?harināthācārya

Deva

MasculineSingularDualPlural
Nominativeharināthācāryaḥ harināthācāryau harināthācāryāḥ
Vocativeharināthācārya harināthācāryau harināthācāryāḥ
Accusativeharināthācāryam harināthācāryau harināthācāryān
Instrumentalharināthācāryeṇa harināthācāryābhyām harināthācāryaiḥ harināthācāryebhiḥ
Dativeharināthācāryāya harināthācāryābhyām harināthācāryebhyaḥ
Ablativeharināthācāryāt harināthācāryābhyām harināthācāryebhyaḥ
Genitiveharināthācāryasya harināthācāryayoḥ harināthācāryāṇām
Locativeharināthācārye harināthācāryayoḥ harināthācāryeṣu

Compound harināthācārya -

Adverb -harināthācāryam -harināthācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria