Declension table of ?harinārāyaṇaśarman

Deva

MasculineSingularDualPlural
Nominativeharinārāyaṇaśarmā harinārāyaṇaśarmāṇau harinārāyaṇaśarmāṇaḥ
Vocativeharinārāyaṇaśarman harinārāyaṇaśarmāṇau harinārāyaṇaśarmāṇaḥ
Accusativeharinārāyaṇaśarmāṇam harinārāyaṇaśarmāṇau harinārāyaṇaśarmaṇaḥ
Instrumentalharinārāyaṇaśarmaṇā harinārāyaṇaśarmabhyām harinārāyaṇaśarmabhiḥ
Dativeharinārāyaṇaśarmaṇe harinārāyaṇaśarmabhyām harinārāyaṇaśarmabhyaḥ
Ablativeharinārāyaṇaśarmaṇaḥ harinārāyaṇaśarmabhyām harinārāyaṇaśarmabhyaḥ
Genitiveharinārāyaṇaśarmaṇaḥ harinārāyaṇaśarmaṇoḥ harinārāyaṇaśarmaṇām
Locativeharinārāyaṇaśarmaṇi harinārāyaṇaśarmaṇoḥ harinārāyaṇaśarmasu

Compound harinārāyaṇaśarma -

Adverb -harinārāyaṇaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria