Declension table of ?harinārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeharinārāyaṇaḥ harinārāyaṇau harinārāyaṇāḥ
Vocativeharinārāyaṇa harinārāyaṇau harinārāyaṇāḥ
Accusativeharinārāyaṇam harinārāyaṇau harinārāyaṇān
Instrumentalharinārāyaṇena harinārāyaṇābhyām harinārāyaṇaiḥ harinārāyaṇebhiḥ
Dativeharinārāyaṇāya harinārāyaṇābhyām harinārāyaṇebhyaḥ
Ablativeharinārāyaṇāt harinārāyaṇābhyām harinārāyaṇebhyaḥ
Genitiveharinārāyaṇasya harinārāyaṇayoḥ harinārāyaṇānām
Locativeharinārāyaṇe harinārāyaṇayoḥ harinārāyaṇeṣu

Compound harinārāyaṇa -

Adverb -harinārāyaṇam -harinārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria