Declension table of ?harināmavyākhyā

Deva

FeminineSingularDualPlural
Nominativeharināmavyākhyā harināmavyākhye harināmavyākhyāḥ
Vocativeharināmavyākhye harināmavyākhye harināmavyākhyāḥ
Accusativeharināmavyākhyām harināmavyākhye harināmavyākhyāḥ
Instrumentalharināmavyākhyayā harināmavyākhyābhyām harināmavyākhyābhiḥ
Dativeharināmavyākhyāyai harināmavyākhyābhyām harināmavyākhyābhyaḥ
Ablativeharināmavyākhyāyāḥ harināmavyākhyābhyām harināmavyākhyābhyaḥ
Genitiveharināmavyākhyāyāḥ harināmavyākhyayoḥ harināmavyākhyānām
Locativeharināmavyākhyāyām harināmavyākhyayoḥ harināmavyākhyāsu

Adverb -harināmavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria