Declension table of harimat

Deva

MasculineSingularDualPlural
Nominativeharimān harimantau harimantaḥ
Vocativehariman harimantau harimantaḥ
Accusativeharimantam harimantau harimataḥ
Instrumentalharimatā harimadbhyām harimadbhiḥ
Dativeharimate harimadbhyām harimadbhyaḥ
Ablativeharimataḥ harimadbhyām harimadbhyaḥ
Genitiveharimataḥ harimatoḥ harimatām
Locativeharimati harimatoḥ harimatsu

Compound harimat -

Adverb -harimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria