Declension table of ?harimaṇi

Deva

MasculineSingularDualPlural
Nominativeharimaṇiḥ harimaṇī harimaṇayaḥ
Vocativeharimaṇe harimaṇī harimaṇayaḥ
Accusativeharimaṇim harimaṇī harimaṇīn
Instrumentalharimaṇinā harimaṇibhyām harimaṇibhiḥ
Dativeharimaṇaye harimaṇibhyām harimaṇibhyaḥ
Ablativeharimaṇeḥ harimaṇibhyām harimaṇibhyaḥ
Genitiveharimaṇeḥ harimaṇyoḥ harimaṇīnām
Locativeharimaṇau harimaṇyoḥ harimaṇiṣu

Compound harimaṇi -

Adverb -harimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria