Declension table of ?harimaṇḍalākṣā

Deva

FeminineSingularDualPlural
Nominativeharimaṇḍalākṣā harimaṇḍalākṣe harimaṇḍalākṣāḥ
Vocativeharimaṇḍalākṣe harimaṇḍalākṣe harimaṇḍalākṣāḥ
Accusativeharimaṇḍalākṣām harimaṇḍalākṣe harimaṇḍalākṣāḥ
Instrumentalharimaṇḍalākṣayā harimaṇḍalākṣābhyām harimaṇḍalākṣābhiḥ
Dativeharimaṇḍalākṣāyai harimaṇḍalākṣābhyām harimaṇḍalākṣābhyaḥ
Ablativeharimaṇḍalākṣāyāḥ harimaṇḍalākṣābhyām harimaṇḍalākṣābhyaḥ
Genitiveharimaṇḍalākṣāyāḥ harimaṇḍalākṣayoḥ harimaṇḍalākṣāṇām
Locativeharimaṇḍalākṣāyām harimaṇḍalākṣayoḥ harimaṇḍalākṣāsu

Adverb -harimaṇḍalākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria