Declension table of ?harimaṇḍalākṣa

Deva

MasculineSingularDualPlural
Nominativeharimaṇḍalākṣaḥ harimaṇḍalākṣau harimaṇḍalākṣāḥ
Vocativeharimaṇḍalākṣa harimaṇḍalākṣau harimaṇḍalākṣāḥ
Accusativeharimaṇḍalākṣam harimaṇḍalākṣau harimaṇḍalākṣān
Instrumentalharimaṇḍalākṣeṇa harimaṇḍalākṣābhyām harimaṇḍalākṣaiḥ harimaṇḍalākṣebhiḥ
Dativeharimaṇḍalākṣāya harimaṇḍalākṣābhyām harimaṇḍalākṣebhyaḥ
Ablativeharimaṇḍalākṣāt harimaṇḍalākṣābhyām harimaṇḍalākṣebhyaḥ
Genitiveharimaṇḍalākṣasya harimaṇḍalākṣayoḥ harimaṇḍalākṣāṇām
Locativeharimaṇḍalākṣe harimaṇḍalākṣayoḥ harimaṇḍalākṣeṣu

Compound harimaṇḍalākṣa -

Adverb -harimaṇḍalākṣam -harimaṇḍalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria