Declension table of ?harilīlāvivaraṇasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeharilīlāvivaraṇasaṅgrahaḥ harilīlāvivaraṇasaṅgrahau harilīlāvivaraṇasaṅgrahāḥ
Vocativeharilīlāvivaraṇasaṅgraha harilīlāvivaraṇasaṅgrahau harilīlāvivaraṇasaṅgrahāḥ
Accusativeharilīlāvivaraṇasaṅgraham harilīlāvivaraṇasaṅgrahau harilīlāvivaraṇasaṅgrahān
Instrumentalharilīlāvivaraṇasaṅgraheṇa harilīlāvivaraṇasaṅgrahābhyām harilīlāvivaraṇasaṅgrahaiḥ harilīlāvivaraṇasaṅgrahebhiḥ
Dativeharilīlāvivaraṇasaṅgrahāya harilīlāvivaraṇasaṅgrahābhyām harilīlāvivaraṇasaṅgrahebhyaḥ
Ablativeharilīlāvivaraṇasaṅgrahāt harilīlāvivaraṇasaṅgrahābhyām harilīlāvivaraṇasaṅgrahebhyaḥ
Genitiveharilīlāvivaraṇasaṅgrahasya harilīlāvivaraṇasaṅgrahayoḥ harilīlāvivaraṇasaṅgrahāṇām
Locativeharilīlāvivaraṇasaṅgrahe harilīlāvivaraṇasaṅgrahayoḥ harilīlāvivaraṇasaṅgraheṣu

Compound harilīlāvivaraṇasaṅgraha -

Adverb -harilīlāvivaraṇasaṅgraham -harilīlāvivaraṇasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria