Declension table of ?harikānta

Deva

MasculineSingularDualPlural
Nominativeharikāntaḥ harikāntau harikāntāḥ
Vocativeharikānta harikāntau harikāntāḥ
Accusativeharikāntam harikāntau harikāntān
Instrumentalharikāntena harikāntābhyām harikāntaiḥ harikāntebhiḥ
Dativeharikāntāya harikāntābhyām harikāntebhyaḥ
Ablativeharikāntāt harikāntābhyām harikāntebhyaḥ
Genitiveharikāntasya harikāntayoḥ harikāntānām
Locativeharikānte harikāntayoḥ harikānteṣu

Compound harikānta -

Adverb -harikāntam -harikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria