Declension table of ?harikṛṣṇasiddhānta

Deva

MasculineSingularDualPlural
Nominativeharikṛṣṇasiddhāntaḥ harikṛṣṇasiddhāntau harikṛṣṇasiddhāntāḥ
Vocativeharikṛṣṇasiddhānta harikṛṣṇasiddhāntau harikṛṣṇasiddhāntāḥ
Accusativeharikṛṣṇasiddhāntam harikṛṣṇasiddhāntau harikṛṣṇasiddhāntān
Instrumentalharikṛṣṇasiddhāntena harikṛṣṇasiddhāntābhyām harikṛṣṇasiddhāntaiḥ harikṛṣṇasiddhāntebhiḥ
Dativeharikṛṣṇasiddhāntāya harikṛṣṇasiddhāntābhyām harikṛṣṇasiddhāntebhyaḥ
Ablativeharikṛṣṇasiddhāntāt harikṛṣṇasiddhāntābhyām harikṛṣṇasiddhāntebhyaḥ
Genitiveharikṛṣṇasiddhāntasya harikṛṣṇasiddhāntayoḥ harikṛṣṇasiddhāntānām
Locativeharikṛṣṇasiddhānte harikṛṣṇasiddhāntayoḥ harikṛṣṇasiddhānteṣu

Compound harikṛṣṇasiddhānta -

Adverb -harikṛṣṇasiddhāntam -harikṛṣṇasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria