Declension table of ?hariharopādhyāya

Deva

MasculineSingularDualPlural
Nominativehariharopādhyāyaḥ hariharopādhyāyau hariharopādhyāyāḥ
Vocativehariharopādhyāya hariharopādhyāyau hariharopādhyāyāḥ
Accusativehariharopādhyāyam hariharopādhyāyau hariharopādhyāyān
Instrumentalhariharopādhyāyena hariharopādhyāyābhyām hariharopādhyāyaiḥ hariharopādhyāyebhiḥ
Dativehariharopādhyāyāya hariharopādhyāyābhyām hariharopādhyāyebhyaḥ
Ablativehariharopādhyāyāt hariharopādhyāyābhyām hariharopādhyāyebhyaḥ
Genitivehariharopādhyāyasya hariharopādhyāyayoḥ hariharopādhyāyānām
Locativehariharopādhyāye hariharopādhyāyayoḥ hariharopādhyāyeṣu

Compound hariharopādhyāya -

Adverb -hariharopādhyāyam -hariharopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria