Declension table of ?hariharatarkālaṅkārabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativehariharatarkālaṅkārabhaṭṭācāryaḥ hariharatarkālaṅkārabhaṭṭācāryau hariharatarkālaṅkārabhaṭṭācāryāḥ
Vocativehariharatarkālaṅkārabhaṭṭācārya hariharatarkālaṅkārabhaṭṭācāryau hariharatarkālaṅkārabhaṭṭācāryāḥ
Accusativehariharatarkālaṅkārabhaṭṭācāryam hariharatarkālaṅkārabhaṭṭācāryau hariharatarkālaṅkārabhaṭṭācāryān
Instrumentalhariharatarkālaṅkārabhaṭṭācāryeṇa hariharatarkālaṅkārabhaṭṭācāryābhyām hariharatarkālaṅkārabhaṭṭācāryaiḥ hariharatarkālaṅkārabhaṭṭācāryebhiḥ
Dativehariharatarkālaṅkārabhaṭṭācāryāya hariharatarkālaṅkārabhaṭṭācāryābhyām hariharatarkālaṅkārabhaṭṭācāryebhyaḥ
Ablativehariharatarkālaṅkārabhaṭṭācāryāt hariharatarkālaṅkārabhaṭṭācāryābhyām hariharatarkālaṅkārabhaṭṭācāryebhyaḥ
Genitivehariharatarkālaṅkārabhaṭṭācāryasya hariharatarkālaṅkārabhaṭṭācāryayoḥ hariharatarkālaṅkārabhaṭṭācāryāṇām
Locativehariharatarkālaṅkārabhaṭṭācārye hariharatarkālaṅkārabhaṭṭācāryayoḥ hariharatarkālaṅkārabhaṭṭācāryeṣu

Compound hariharatarkālaṅkārabhaṭṭācārya -

Adverb -hariharatarkālaṅkārabhaṭṭācāryam -hariharatarkālaṅkārabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria