Declension table of ?hariharapaṇḍita

Deva

MasculineSingularDualPlural
Nominativehariharapaṇḍitaḥ hariharapaṇḍitau hariharapaṇḍitāḥ
Vocativehariharapaṇḍita hariharapaṇḍitau hariharapaṇḍitāḥ
Accusativehariharapaṇḍitam hariharapaṇḍitau hariharapaṇḍitān
Instrumentalhariharapaṇḍitena hariharapaṇḍitābhyām hariharapaṇḍitaiḥ hariharapaṇḍitebhiḥ
Dativehariharapaṇḍitāya hariharapaṇḍitābhyām hariharapaṇḍitebhyaḥ
Ablativehariharapaṇḍitāt hariharapaṇḍitābhyām hariharapaṇḍitebhyaḥ
Genitivehariharapaṇḍitasya hariharapaṇḍitayoḥ hariharapaṇḍitānām
Locativehariharapaṇḍite hariharapaṇḍitayoḥ hariharapaṇḍiteṣu

Compound hariharapaṇḍita -

Adverb -hariharapaṇḍitam -hariharapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria