Declension table of ?hariharadīkṣita

Deva

MasculineSingularDualPlural
Nominativehariharadīkṣitaḥ hariharadīkṣitau hariharadīkṣitāḥ
Vocativehariharadīkṣita hariharadīkṣitau hariharadīkṣitāḥ
Accusativehariharadīkṣitam hariharadīkṣitau hariharadīkṣitān
Instrumentalhariharadīkṣitena hariharadīkṣitābhyām hariharadīkṣitaiḥ hariharadīkṣitebhiḥ
Dativehariharadīkṣitāya hariharadīkṣitābhyām hariharadīkṣitebhyaḥ
Ablativehariharadīkṣitāt hariharadīkṣitābhyām hariharadīkṣitebhyaḥ
Genitivehariharadīkṣitasya hariharadīkṣitayoḥ hariharadīkṣitānām
Locativehariharadīkṣite hariharadīkṣitayoḥ hariharadīkṣiteṣu

Compound hariharadīkṣita -

Adverb -hariharadīkṣitam -hariharadīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria