Declension table of ?hariharātmaka

Deva

MasculineSingularDualPlural
Nominativehariharātmakaḥ hariharātmakau hariharātmakāḥ
Vocativehariharātmaka hariharātmakau hariharātmakāḥ
Accusativehariharātmakam hariharātmakau hariharātmakān
Instrumentalhariharātmakena hariharātmakābhyām hariharātmakaiḥ hariharātmakebhiḥ
Dativehariharātmakāya hariharātmakābhyām hariharātmakebhyaḥ
Ablativehariharātmakāt hariharātmakābhyām hariharātmakebhyaḥ
Genitivehariharātmakasya hariharātmakayoḥ hariharātmakānām
Locativehariharātmake hariharātmakayoḥ hariharātmakeṣu

Compound hariharātmaka -

Adverb -hariharātmakam -hariharātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria