Declension table of ?harigurustavamālā

Deva

FeminineSingularDualPlural
Nominativeharigurustavamālā harigurustavamāle harigurustavamālāḥ
Vocativeharigurustavamāle harigurustavamāle harigurustavamālāḥ
Accusativeharigurustavamālām harigurustavamāle harigurustavamālāḥ
Instrumentalharigurustavamālayā harigurustavamālābhyām harigurustavamālābhiḥ
Dativeharigurustavamālāyai harigurustavamālābhyām harigurustavamālābhyaḥ
Ablativeharigurustavamālāyāḥ harigurustavamālābhyām harigurustavamālābhyaḥ
Genitiveharigurustavamālāyāḥ harigurustavamālayoḥ harigurustavamālānām
Locativeharigurustavamālāyām harigurustavamālayoḥ harigurustavamālāsu

Adverb -harigurustavamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria