Declension table of ?harighoṣa

Deva

MasculineSingularDualPlural
Nominativeharighoṣaḥ harighoṣau harighoṣāḥ
Vocativeharighoṣa harighoṣau harighoṣāḥ
Accusativeharighoṣam harighoṣau harighoṣān
Instrumentalharighoṣeṇa harighoṣābhyām harighoṣaiḥ harighoṣebhiḥ
Dativeharighoṣāya harighoṣābhyām harighoṣebhyaḥ
Ablativeharighoṣāt harighoṣābhyām harighoṣebhyaḥ
Genitiveharighoṣasya harighoṣayoḥ harighoṣāṇām
Locativeharighoṣe harighoṣayoḥ harighoṣeṣu

Compound harighoṣa -

Adverb -harighoṣam -harighoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria