Declension table of ?harigṛha

Deva

NeuterSingularDualPlural
Nominativeharigṛham harigṛhe harigṛhāṇi
Vocativeharigṛha harigṛhe harigṛhāṇi
Accusativeharigṛham harigṛhe harigṛhāṇi
Instrumentalharigṛheṇa harigṛhābhyām harigṛhaiḥ
Dativeharigṛhāya harigṛhābhyām harigṛhebhyaḥ
Ablativeharigṛhāt harigṛhābhyām harigṛhebhyaḥ
Genitiveharigṛhasya harigṛhayoḥ harigṛhāṇām
Locativeharigṛhe harigṛhayoḥ harigṛheṣu

Compound harigṛha -

Adverb -harigṛham -harigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria