Declension table of ?haridrāmehinī

Deva

FeminineSingularDualPlural
Nominativeharidrāmehinī haridrāmehinyau haridrāmehinyaḥ
Vocativeharidrāmehini haridrāmehinyau haridrāmehinyaḥ
Accusativeharidrāmehinīm haridrāmehinyau haridrāmehinīḥ
Instrumentalharidrāmehinyā haridrāmehinībhyām haridrāmehinībhiḥ
Dativeharidrāmehinyai haridrāmehinībhyām haridrāmehinībhyaḥ
Ablativeharidrāmehinyāḥ haridrāmehinībhyām haridrāmehinībhyaḥ
Genitiveharidrāmehinyāḥ haridrāmehinyoḥ haridrāmehinīnām
Locativeharidrāmehinyām haridrāmehinyoḥ haridrāmehinīṣu

Compound haridrāmehini - haridrāmehinī -

Adverb -haridrāmehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria