Declension table of ?haridrāmeha

Deva

MasculineSingularDualPlural
Nominativeharidrāmehaḥ haridrāmehau haridrāmehāḥ
Vocativeharidrāmeha haridrāmehau haridrāmehāḥ
Accusativeharidrāmeham haridrāmehau haridrāmehān
Instrumentalharidrāmeheṇa haridrāmehābhyām haridrāmehaiḥ haridrāmehebhiḥ
Dativeharidrāmehāya haridrāmehābhyām haridrāmehebhyaḥ
Ablativeharidrāmehāt haridrāmehābhyām haridrāmehebhyaḥ
Genitiveharidrāmehasya haridrāmehayoḥ haridrāmehāṇām
Locativeharidrāmehe haridrāmehayoḥ haridrāmeheṣu

Compound haridrāmeha -

Adverb -haridrāmeham -haridrāmehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria