Declension table of ?haridhūmra

Deva

MasculineSingularDualPlural
Nominativeharidhūmraḥ haridhūmrau haridhūmrāḥ
Vocativeharidhūmra haridhūmrau haridhūmrāḥ
Accusativeharidhūmram haridhūmrau haridhūmrān
Instrumentalharidhūmreṇa haridhūmrābhyām haridhūmraiḥ haridhūmrebhiḥ
Dativeharidhūmrāya haridhūmrābhyām haridhūmrebhyaḥ
Ablativeharidhūmrāt haridhūmrābhyām haridhūmrebhyaḥ
Genitiveharidhūmrasya haridhūmrayoḥ haridhūmrāṇām
Locativeharidhūmre haridhūmrayoḥ haridhūmreṣu

Compound haridhūmra -

Adverb -haridhūmram -haridhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria