Declension table of ?haridhāritagrantha

Deva

MasculineSingularDualPlural
Nominativeharidhāritagranthaḥ haridhāritagranthau haridhāritagranthāḥ
Vocativeharidhāritagrantha haridhāritagranthau haridhāritagranthāḥ
Accusativeharidhāritagrantham haridhāritagranthau haridhāritagranthān
Instrumentalharidhāritagranthena haridhāritagranthābhyām haridhāritagranthaiḥ haridhāritagranthebhiḥ
Dativeharidhāritagranthāya haridhāritagranthābhyām haridhāritagranthebhyaḥ
Ablativeharidhāritagranthāt haridhāritagranthābhyām haridhāritagranthebhyaḥ
Genitiveharidhāritagranthasya haridhāritagranthayoḥ haridhāritagranthānām
Locativeharidhāritagranthe haridhāritagranthayoḥ haridhāritagrantheṣu

Compound haridhāritagrantha -

Adverb -haridhāritagrantham -haridhāritagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria