Declension table of ?haridattamiśra

Deva

MasculineSingularDualPlural
Nominativeharidattamiśraḥ haridattamiśrau haridattamiśrāḥ
Vocativeharidattamiśra haridattamiśrau haridattamiśrāḥ
Accusativeharidattamiśram haridattamiśrau haridattamiśrān
Instrumentalharidattamiśreṇa haridattamiśrābhyām haridattamiśraiḥ haridattamiśrebhiḥ
Dativeharidattamiśrāya haridattamiśrābhyām haridattamiśrebhyaḥ
Ablativeharidattamiśrāt haridattamiśrābhyām haridattamiśrebhyaḥ
Genitiveharidattamiśrasya haridattamiśrayoḥ haridattamiśrāṇām
Locativeharidattamiśre haridattamiśrayoḥ haridattamiśreṣu

Compound haridattamiśra -

Adverb -haridattamiśram -haridattamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria