Declension table of ?haridāsabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeharidāsabhaṭṭācāryaḥ haridāsabhaṭṭācāryau haridāsabhaṭṭācāryāḥ
Vocativeharidāsabhaṭṭācārya haridāsabhaṭṭācāryau haridāsabhaṭṭācāryāḥ
Accusativeharidāsabhaṭṭācāryam haridāsabhaṭṭācāryau haridāsabhaṭṭācāryān
Instrumentalharidāsabhaṭṭācāryeṇa haridāsabhaṭṭācāryābhyām haridāsabhaṭṭācāryaiḥ haridāsabhaṭṭācāryebhiḥ
Dativeharidāsabhaṭṭācāryāya haridāsabhaṭṭācāryābhyām haridāsabhaṭṭācāryebhyaḥ
Ablativeharidāsabhaṭṭācāryāt haridāsabhaṭṭācāryābhyām haridāsabhaṭṭācāryebhyaḥ
Genitiveharidāsabhaṭṭācāryasya haridāsabhaṭṭācāryayoḥ haridāsabhaṭṭācāryāṇām
Locativeharidāsabhaṭṭācārye haridāsabhaṭṭācāryayoḥ haridāsabhaṭṭācāryeṣu

Compound haridāsabhaṭṭācārya -

Adverb -haridāsabhaṭṭācāryam -haridāsabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria