Declension table of ?haricaraṇadāsa

Deva

MasculineSingularDualPlural
Nominativeharicaraṇadāsaḥ haricaraṇadāsau haricaraṇadāsāḥ
Vocativeharicaraṇadāsa haricaraṇadāsau haricaraṇadāsāḥ
Accusativeharicaraṇadāsam haricaraṇadāsau haricaraṇadāsān
Instrumentalharicaraṇadāsena haricaraṇadāsābhyām haricaraṇadāsaiḥ haricaraṇadāsebhiḥ
Dativeharicaraṇadāsāya haricaraṇadāsābhyām haricaraṇadāsebhyaḥ
Ablativeharicaraṇadāsāt haricaraṇadāsābhyām haricaraṇadāsebhyaḥ
Genitiveharicaraṇadāsasya haricaraṇadāsayoḥ haricaraṇadāsānām
Locativeharicaraṇadāse haricaraṇadāsayoḥ haricaraṇadāseṣu

Compound haricaraṇadāsa -

Adverb -haricaraṇadāsam -haricaraṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria