Declension table of ?haribhaktidīpikā

Deva

FeminineSingularDualPlural
Nominativeharibhaktidīpikā haribhaktidīpike haribhaktidīpikāḥ
Vocativeharibhaktidīpike haribhaktidīpike haribhaktidīpikāḥ
Accusativeharibhaktidīpikām haribhaktidīpike haribhaktidīpikāḥ
Instrumentalharibhaktidīpikayā haribhaktidīpikābhyām haribhaktidīpikābhiḥ
Dativeharibhaktidīpikāyai haribhaktidīpikābhyām haribhaktidīpikābhyaḥ
Ablativeharibhaktidīpikāyāḥ haribhaktidīpikābhyām haribhaktidīpikābhyaḥ
Genitiveharibhaktidīpikāyāḥ haribhaktidīpikayoḥ haribhaktidīpikānām
Locativeharibhaktidīpikāyām haribhaktidīpikayoḥ haribhaktidīpikāsu

Adverb -haribhaktidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria