Declension table of ?haribhāvinī

Deva

FeminineSingularDualPlural
Nominativeharibhāvinī haribhāvinyau haribhāvinyaḥ
Vocativeharibhāvini haribhāvinyau haribhāvinyaḥ
Accusativeharibhāvinīm haribhāvinyau haribhāvinīḥ
Instrumentalharibhāvinyā haribhāvinībhyām haribhāvinībhiḥ
Dativeharibhāvinyai haribhāvinībhyām haribhāvinībhyaḥ
Ablativeharibhāvinyāḥ haribhāvinībhyām haribhāvinībhyaḥ
Genitiveharibhāvinyāḥ haribhāvinyoḥ haribhāvinīnām
Locativeharibhāvinyām haribhāvinyoḥ haribhāvinīṣu

Compound haribhāvini - haribhāvinī -

Adverb -haribhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria