Declension table of ?haribhāskaraśarman

Deva

MasculineSingularDualPlural
Nominativeharibhāskaraśarmā haribhāskaraśarmāṇau haribhāskaraśarmāṇaḥ
Vocativeharibhāskaraśarman haribhāskaraśarmāṇau haribhāskaraśarmāṇaḥ
Accusativeharibhāskaraśarmāṇam haribhāskaraśarmāṇau haribhāskaraśarmaṇaḥ
Instrumentalharibhāskaraśarmaṇā haribhāskaraśarmabhyām haribhāskaraśarmabhiḥ
Dativeharibhāskaraśarmaṇe haribhāskaraśarmabhyām haribhāskaraśarmabhyaḥ
Ablativeharibhāskaraśarmaṇaḥ haribhāskaraśarmabhyām haribhāskaraśarmabhyaḥ
Genitiveharibhāskaraśarmaṇaḥ haribhāskaraśarmaṇoḥ haribhāskaraśarmaṇām
Locativeharibhāskaraśarmaṇi haribhāskaraśarmaṇoḥ haribhāskaraśarmasu

Compound haribhāskaraśarma -

Adverb -haribhāskaraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria