Declension table of ?haribhāskara

Deva

MasculineSingularDualPlural
Nominativeharibhāskaraḥ haribhāskarau haribhāskarāḥ
Vocativeharibhāskara haribhāskarau haribhāskarāḥ
Accusativeharibhāskaram haribhāskarau haribhāskarān
Instrumentalharibhāskareṇa haribhāskarābhyām haribhāskaraiḥ haribhāskarebhiḥ
Dativeharibhāskarāya haribhāskarābhyām haribhāskarebhyaḥ
Ablativeharibhāskarāt haribhāskarābhyām haribhāskarebhyaḥ
Genitiveharibhāskarasya haribhāskarayoḥ haribhāskarāṇām
Locativeharibhāskare haribhāskarayoḥ haribhāskareṣu

Compound haribhāskara -

Adverb -haribhāskaram -haribhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria