Declension table of ?haribhānuśukla

Deva

MasculineSingularDualPlural
Nominativeharibhānuśuklaḥ haribhānuśuklau haribhānuśuklāḥ
Vocativeharibhānuśukla haribhānuśuklau haribhānuśuklāḥ
Accusativeharibhānuśuklam haribhānuśuklau haribhānuśuklān
Instrumentalharibhānuśuklena haribhānuśuklābhyām haribhānuśuklaiḥ haribhānuśuklebhiḥ
Dativeharibhānuśuklāya haribhānuśuklābhyām haribhānuśuklebhyaḥ
Ablativeharibhānuśuklāt haribhānuśuklābhyām haribhānuśuklebhyaḥ
Genitiveharibhānuśuklasya haribhānuśuklayoḥ haribhānuśuklānām
Locativeharibhānuśukle haribhānuśuklayoḥ haribhānuśukleṣu

Compound haribhānuśukla -

Adverb -haribhānuśuklam -haribhānuśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria