Declension table of ?haribhānu

Deva

MasculineSingularDualPlural
Nominativeharibhānuḥ haribhānū haribhānavaḥ
Vocativeharibhāno haribhānū haribhānavaḥ
Accusativeharibhānum haribhānū haribhānūn
Instrumentalharibhānunā haribhānubhyām haribhānubhiḥ
Dativeharibhānave haribhānubhyām haribhānubhyaḥ
Ablativeharibhānoḥ haribhānubhyām haribhānubhyaḥ
Genitiveharibhānoḥ haribhānvoḥ haribhānūnām
Locativeharibhānau haribhānvoḥ haribhānuṣu

Compound haribhānu -

Adverb -haribhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria