Declension table of ?hariṇīvṛtta

Deva

NeuterSingularDualPlural
Nominativehariṇīvṛttam hariṇīvṛtte hariṇīvṛttāni
Vocativehariṇīvṛtta hariṇīvṛtte hariṇīvṛttāni
Accusativehariṇīvṛttam hariṇīvṛtte hariṇīvṛttāni
Instrumentalhariṇīvṛttena hariṇīvṛttābhyām hariṇīvṛttaiḥ
Dativehariṇīvṛttāya hariṇīvṛttābhyām hariṇīvṛttebhyaḥ
Ablativehariṇīvṛttāt hariṇīvṛttābhyām hariṇīvṛttebhyaḥ
Genitivehariṇīvṛttasya hariṇīvṛttayoḥ hariṇīvṛttānām
Locativehariṇīvṛtte hariṇīvṛttayoḥ hariṇīvṛtteṣu

Compound hariṇīvṛtta -

Adverb -hariṇīvṛttam -hariṇīvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria