Declension table of ?hariṇalolākṣī

Deva

FeminineSingularDualPlural
Nominativehariṇalolākṣī hariṇalolākṣyau hariṇalolākṣyaḥ
Vocativehariṇalolākṣi hariṇalolākṣyau hariṇalolākṣyaḥ
Accusativehariṇalolākṣīm hariṇalolākṣyau hariṇalolākṣīḥ
Instrumentalhariṇalolākṣyā hariṇalolākṣībhyām hariṇalolākṣībhiḥ
Dativehariṇalolākṣyai hariṇalolākṣībhyām hariṇalolākṣībhyaḥ
Ablativehariṇalolākṣyāḥ hariṇalolākṣībhyām hariṇalolākṣībhyaḥ
Genitivehariṇalolākṣyāḥ hariṇalolākṣyoḥ hariṇalolākṣīṇām
Locativehariṇalolākṣyām hariṇalolākṣyoḥ hariṇalolākṣīṣu

Compound hariṇalolākṣi - hariṇalolākṣī -

Adverb -hariṇalolākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria