Declension table of ?hariṇakalaṅka

Deva

MasculineSingularDualPlural
Nominativehariṇakalaṅkaḥ hariṇakalaṅkau hariṇakalaṅkāḥ
Vocativehariṇakalaṅka hariṇakalaṅkau hariṇakalaṅkāḥ
Accusativehariṇakalaṅkam hariṇakalaṅkau hariṇakalaṅkān
Instrumentalhariṇakalaṅkena hariṇakalaṅkābhyām hariṇakalaṅkaiḥ hariṇakalaṅkebhiḥ
Dativehariṇakalaṅkāya hariṇakalaṅkābhyām hariṇakalaṅkebhyaḥ
Ablativehariṇakalaṅkāt hariṇakalaṅkābhyām hariṇakalaṅkebhyaḥ
Genitivehariṇakalaṅkasya hariṇakalaṅkayoḥ hariṇakalaṅkānām
Locativehariṇakalaṅke hariṇakalaṅkayoḥ hariṇakalaṅkeṣu

Compound hariṇakalaṅka -

Adverb -hariṇakalaṅkam -hariṇakalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria