Declension table of ?hariṇākrīḍita

Deva

NeuterSingularDualPlural
Nominativehariṇākrīḍitam hariṇākrīḍite hariṇākrīḍitāni
Vocativehariṇākrīḍita hariṇākrīḍite hariṇākrīḍitāni
Accusativehariṇākrīḍitam hariṇākrīḍite hariṇākrīḍitāni
Instrumentalhariṇākrīḍitena hariṇākrīḍitābhyām hariṇākrīḍitaiḥ
Dativehariṇākrīḍitāya hariṇākrīḍitābhyām hariṇākrīḍitebhyaḥ
Ablativehariṇākrīḍitāt hariṇākrīḍitābhyām hariṇākrīḍitebhyaḥ
Genitivehariṇākrīḍitasya hariṇākrīḍitayoḥ hariṇākrīḍitānām
Locativehariṇākrīḍite hariṇākrīḍitayoḥ hariṇākrīḍiteṣu

Compound hariṇākrīḍita -

Adverb -hariṇākrīḍitam -hariṇākrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria