Declension table of ?hariṇākrīḍana

Deva

NeuterSingularDualPlural
Nominativehariṇākrīḍanam hariṇākrīḍane hariṇākrīḍanāni
Vocativehariṇākrīḍana hariṇākrīḍane hariṇākrīḍanāni
Accusativehariṇākrīḍanam hariṇākrīḍane hariṇākrīḍanāni
Instrumentalhariṇākrīḍanena hariṇākrīḍanābhyām hariṇākrīḍanaiḥ
Dativehariṇākrīḍanāya hariṇākrīḍanābhyām hariṇākrīḍanebhyaḥ
Ablativehariṇākrīḍanāt hariṇākrīḍanābhyām hariṇākrīḍanebhyaḥ
Genitivehariṇākrīḍanasya hariṇākrīḍanayoḥ hariṇākrīḍanānām
Locativehariṇākrīḍane hariṇākrīḍanayoḥ hariṇākrīḍaneṣu

Compound hariṇākrīḍana -

Adverb -hariṇākrīḍanam -hariṇākrīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria