Declension table of ?hariṇāṅka

Deva

MasculineSingularDualPlural
Nominativehariṇāṅkaḥ hariṇāṅkau hariṇāṅkāḥ
Vocativehariṇāṅka hariṇāṅkau hariṇāṅkāḥ
Accusativehariṇāṅkam hariṇāṅkau hariṇāṅkān
Instrumentalhariṇāṅkena hariṇāṅkābhyām hariṇāṅkaiḥ hariṇāṅkebhiḥ
Dativehariṇāṅkāya hariṇāṅkābhyām hariṇāṅkebhyaḥ
Ablativehariṇāṅkāt hariṇāṅkābhyām hariṇāṅkebhyaḥ
Genitivehariṇāṅkasya hariṇāṅkayoḥ hariṇāṅkānām
Locativehariṇāṅke hariṇāṅkayoḥ hariṇāṅkeṣu

Compound hariṇāṅka -

Adverb -hariṇāṅkam -hariṇāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria