Declension table of ?haradāsa

Deva

MasculineSingularDualPlural
Nominativeharadāsaḥ haradāsau haradāsāḥ
Vocativeharadāsa haradāsau haradāsāḥ
Accusativeharadāsam haradāsau haradāsān
Instrumentalharadāsena haradāsābhyām haradāsaiḥ haradāsebhiḥ
Dativeharadāsāya haradāsābhyām haradāsebhyaḥ
Ablativeharadāsāt haradāsābhyām haradāsebhyaḥ
Genitiveharadāsasya haradāsayoḥ haradāsānām
Locativeharadāse haradāsayoḥ haradāseṣu

Compound haradāsa -

Adverb -haradāsam -haradāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria