Declension table of ?haraṇabhāga

Deva

MasculineSingularDualPlural
Nominativeharaṇabhāgaḥ haraṇabhāgau haraṇabhāgāḥ
Vocativeharaṇabhāga haraṇabhāgau haraṇabhāgāḥ
Accusativeharaṇabhāgam haraṇabhāgau haraṇabhāgān
Instrumentalharaṇabhāgena haraṇabhāgābhyām haraṇabhāgaiḥ haraṇabhāgebhiḥ
Dativeharaṇabhāgāya haraṇabhāgābhyām haraṇabhāgebhyaḥ
Ablativeharaṇabhāgāt haraṇabhāgābhyām haraṇabhāgebhyaḥ
Genitiveharaṇabhāgasya haraṇabhāgayoḥ haraṇabhāgānām
Locativeharaṇabhāge haraṇabhāgayoḥ haraṇabhāgeṣu

Compound haraṇabhāga -

Adverb -haraṇabhāgam -haraṇabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria